5 Simple Statements About bhairav kavach Explained

Wiki Article

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

೨೧

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।



ನೇತ್ರೇ ಚ ಭೂತಹನನಃ ಸಾರಮೇಯಾನುಗೋ ಭ್ರುವೌ

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव read more ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

पातु मां बटुको देवो भैरवः सर्वकर्मसु





पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

Report this wiki page